Loading...
अथर्ववेद के काण्ड - 9 के सूक्त 5 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 5/ मन्त्र 29
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - अनुष्टुप् सूक्तम् - अज सूक्त
    32

    अ॑नुपू॒र्वव॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्। वासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम् ॥

    स्वर सहित पद पाठ

    अ॒नु॒पू॒र्वऽव॑त्साम् । धे॒नुम् । अ॒न॒ड्वाह॑म् । उ॒प॒ऽबर्ह॑णम् । वास॑: । हिर॑ण्यम् । द॒त्त्वा । ते । य॒न्ति॒ । दिव॑म् । उ॒त्ऽत॒माम् ॥५.२९॥


    स्वर रहित मन्त्र

    अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम्। वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥

    स्वर रहित पद पाठ

    अनुपूर्वऽवत्साम् । धेनुम् । अनड्वाहम् । उपऽबर्हणम् । वास: । हिरण्यम् । दत्त्वा । ते । यन्ति । दिवम् । उत्ऽतमाम् ॥५.२९॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 29
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्मज्ञान से सुख का उपदेश।

    पदार्थ

    (अनुपूर्ववत्साम्) यथाक्रम [एक के पीछे एक] बच्चेवाली (धेनुम्) गौ, (अनड्वाहम्) अन्न पहुँचानेवाला बैल, (उपबर्हणम्) वालिश [सिराहने का वस्त्र आदि], (वासः) वस्त्र, (हिरण्यम्) सुवर्ण (दत्त्वा) दान करके (ते) वे [धर्म्मात्मा लोग] (उत्तमाम्) उत्तम (दिवम्) गति (यन्ति) पाते हैं ॥२९॥

    भावार्थ

    धर्म्मात्मा मनुष्य सुपात्रों को विविध प्रकार दान करके उनकी उन्नति से अपनी उन्नति करते हैं ॥२९॥

    टिप्पणी

    २९−(अनुपूर्ववत्साम्) यथाक्रमशिशुमतीम् (धेनुम्) तर्पयित्रीं गाम् (अनड्वाहम्) अ० ४।११।१। अनस्+वह प्रापणे-क्विप्। अन्नप्रापकं वृषभम् (उपबर्हणम्) उप+बृह वृद्धौ उद्यमे च-ल्युट्। शिरोधानम्। वालिशम् (वासः) वस्त्रम् (हिरण्यम्) सुवर्णम् (दत्त्वा) (ते) धार्मिकाः (यन्ति) प्राप्नुवन्ति (दिवम्) दिवु गतौ-डिवि। गतिम् (उत्तमाम्) श्रेष्ठाम् ॥

    इंग्लिश (1)

    Subject

    The Soul, the Pilgrim

    Meaning

    Having given a fertile cow with regular calving, a carrier bull, a full bed with pillow, clothes and gold as ritual gifts, they win grateful appreciation and well- deserved praise.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २९−(अनुपूर्ववत्साम्) यथाक्रमशिशुमतीम् (धेनुम्) तर्पयित्रीं गाम् (अनड्वाहम्) अ० ४।११।१। अनस्+वह प्रापणे-क्विप्। अन्नप्रापकं वृषभम् (उपबर्हणम्) उप+बृह वृद्धौ उद्यमे च-ल्युट्। शिरोधानम्। वालिशम् (वासः) वस्त्रम् (हिरण्यम्) सुवर्णम् (दत्त्वा) (ते) धार्मिकाः (यन्ति) प्राप्नुवन्ति (दिवम्) दिवु गतौ-डिवि। गतिम् (उत्तमाम्) श्रेष्ठाम् ॥

    Top