Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 37
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिपदा विराड्गायत्री सूक्तम् - अज सूक्त

    अ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृ॒ह्णन्तु॑ त ए॒तम् ॥

    स्वर सहित पद पाठ

    अ॒जम् । च॒ । पच॑त । पञ्च॑ । च॒ । ओ॒द॒नान् । सर्वा॑: । दिश॑: । सम्ऽम॑नस: । स॒ध्रीची॑: । सऽअ॑न्तर्देशा: । प्रति॑ । गृ॒ह्ण॒न्तु॒ । ते॒ । ए॒तम् ॥५.३७॥


    स्वर रहित मन्त्र

    अजं च पचत पञ्च चौदनान्। सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्णन्तु त एतम् ॥

    स्वर रहित पद पाठ

    अजम् । च । पचत । पञ्च । च । ओदनान् । सर्वा: । दिश: । सम्ऽमनस: । सध्रीची: । सऽअन्तर्देशा: । प्रति । गृह्णन्तु । ते । एतम् ॥५.३७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 37

    भावार्थ -
    हे विद्वान् पुरुषो ! (अजं च) इसलिये आप लोग उस अजन्मा नित्य आत्मा अर्थात् परमात्मा को (पचत) परिपक्व करो, और (पञ्च) पांचों (ओदनान्) भूतों वा प्राणों को भी, जो कि हमारे देह का निर्माण करते हैं–तपस्या द्वारा परिपक्व करो। हे पुरुष ! (ते) तेरे (एतम्) इस परिपक्व भाव को (सर्वाः दिशः) सब दिशाओं के वासी, (सान्तर्देशाः) उपदिशाओं के वासी, (सध्रीचीः) एक साथ सहमत होकर (सं-मनसः) एक समान चित्त होकर (प्रति गृह्णन्तु) स्वीकार करें। अर्थात् समग्र प्रजा इस के भावों के सदृश अपने भावों को बनावे।

    ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अजः पञ्चोदनो देवता। १, २, ५, ९, १२, १३, १५, १९, २५, त्रिष्टुभः, ३ चतुष्पात् पुरोऽति शक्वरी जगती, ४, १० नगत्यौ, १४, १७,२७, ३०, अनुष्टुभः ३० ककुम्मती, २३ पुर उष्णिक्, १६ त्रिपाद अनुष्टुप्, १८,३७ त्रिपाद विराड् गायत्री, २४ पञ्चपदाऽनुपटुबुष्णिग्गर्भोपरिष्टाद्बर्हता विराड् जगती २०-२२,२६ पञ्चपदाउष्णिग् गर्भोपरिष्टाद्बर्हता भुरिजः, ३१ सप्तपदा अष्टिः, ३३-३५ दशपदाः प्रकृतयः, ३६ दशपदा प्रकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप, अष्टात्रिंशदर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top