अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 33
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - दशपदा प्रकृतिः
सूक्तम् - अज सूक्त
यो वै सं॒यन्तं॒ नाम॒र्तुं वेद॑। सं॑य॒तींसं॑यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै सं॒यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । स॒म्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । सं॒य॒तीम्ऽसं॑यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । स॒म्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.३३॥
स्वर रहित मन्त्र
यो वै संयन्तं नामर्तुं वेद। संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वै संयन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । सम्ऽयन्तम् । नाम । ऋतुम् । वेद । संयतीम्ऽसंयतीम् । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ । दत्ते । एष: । वै । सम्ऽयन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन: ॥५.३३॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 33
विषय - अज के दृष्टान्त से पञ्चौदन आत्मा का वर्णन।
भावार्थ -
(यः वै संयन्तं नाम ऋतुं वेद) जो पुरुष ‘संयत्’ नामक ऋतु अर्थात् उसे संयम के लिये उपयोगी शरद् ऋतु को जानता है, (अप्रियस्य भ्रातृव्यस्य) वह अपने अप्रिय शत्रु अर्थात् काम क्रोध आदि की (संयतींसंयतीम् एव) बांधने वाली, बन्धन में डालने वाली (श्रियम् आ दत्ते) लक्ष्मी अर्थात् शक्ति को हर लेता है। (एष वै संयत् नाम ऋतुः यद् अजः पञ्चौदनः) क्योंकि जो पञ्चौदन अज अर्थात् आत्मा परमात्मा है वही यह ‘संयत् नाम ऋतु है’ अर्थात् वही इस ऋतु की संयमन करने वाली शक्ति है वही इस ऋतु का नियामक है। इसलिये शरद् ऋतु द्वारा उस नियामक परमात्मा की साधना करने वाला पुरुष अपने शत्रु की संयमन शक्ति पर वश कर लेता है। (निरेवाप्रियस्य०) इत्यादि पूर्ववत्।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। अजः पञ्चोदनो देवता। १, २, ५, ९, १२, १३, १५, १९, २५, त्रिष्टुभः, ३ चतुष्पात् पुरोऽति शक्वरी जगती, ४, १० नगत्यौ, १४, १७,२७, ३०, अनुष्टुभः ३० ककुम्मती, २३ पुर उष्णिक्, १६ त्रिपाद अनुष्टुप्, १८,३७ त्रिपाद विराड् गायत्री, २४ पञ्चपदाऽनुपटुबुष्णिग्गर्भोपरिष्टाद्बर्हता विराड् जगती २०-२२,२६ पञ्चपदाउष्णिग् गर्भोपरिष्टाद्बर्हता भुरिजः, ३१ सप्तपदा अष्टिः, ३३-३५ दशपदाः प्रकृतयः, ३६ दशपदा प्रकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप, अष्टात्रिंशदर्चं सूक्तम्॥
इस भाष्य को एडिट करें