Loading...
ऋग्वेद मण्डल - 10 के सूक्त 18 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 7
    ऋषिः - सङ्कुसुको यामायनः देवता - पितृमेधः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु । अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हन्त॒ं जन॑यो॒ योनि॒मग्रे॑ ॥

    स्वर सहित पद पाठ

    इ॒माः । नारीः॑ । अ॒वि॒ध॒वाः । सु॒ऽपत्नीः॑ । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । वि॒श॒न्तु॒ । अ॒न॒श्रवः॑ । अ॒न॒मी॒वाः । सु॒ऽरत्नाः॑ । आ । रो॒ह॒न्तु॒ । जन॑यः । योनि॑म् । अग्रे॑ ॥


    स्वर रहित मन्त्र

    इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु । अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तं जनयो योनिमग्रे ॥

    स्वर रहित पद पाठ

    इमाः । नारीः । अविधवाः । सुऽपत्नीः । आऽअञ्जनेन । सर्पिषा । सम् । विशन्तु । अनश्रवः । अनमीवाः । सुऽरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्रे ॥ १०.१८.७

    ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 7
    अष्टक » 7; अध्याय » 6; वर्ग » 27; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (इमाः-अविधवाः-सुपत्नीः-नारीः-आञ्जनेन सर्पिषा संविशन्तु) ये जीवित पतिवाली सुशील नारियाँ भली प्रकार नेत्रमुखप्रक्षालन के कारण जल का सेवन करें (अनश्रवः-अनमीवाः सुरत्नाः-जनयः अग्रे योनिम्-आरोहन्तु) आँसू रहित हुई स्वस्थ युवतियाँ पूर्व से ही घर में आ विराजें ॥७॥

    भावार्थ

    शव के साथ जानेवाली स्त्रियाँ जो पतिवाली और युवति हों, वे किसी जलाशय तक पहुँचकर वहाँ नेत्र मुख आदि धोकर पुनः आँसू रहित स्वस्थ हुई घर को वापिस चली आवें ॥७॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (इमाः-अविधवाः-सुपत्नीः-नारीः-आञ्जनेन सर्पिषा संविशन्तु) इमाः सपतिकाः सुपत्न्यो नार्यः, ‘अत्र सर्वत्र विभक्तिव्यत्ययः’। समन्तादञ्जनेन नेत्रमुखप्रक्षालनहेतुना सर्पिषा ‘सर्पिरुदकं’ सङ्गृह्णन्तु। “सर्पिरुदकनाम” [नि०१।१२] ‘विभक्तिव्यत्ययः’ (अनश्रवः-अनमीवाः सुरत्नाः-जनयः-अग्रे योनिं-आरोहन्तु) अश्रुरहिताः-रोगरहिताः-स्वस्थाः सुरमणा जनयः-युवतयः पूर्वत एव योनिम्-गृहं, आरोहन्तु-अधितिष्ठन्तु ॥७॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Let these women, noble wives living with their husbands, enter and live in their homes, and let them, decked with jewels with beauty aids, creams and unguents, free from sorrow and ill health and blest with noble children, move forward high in life.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    शवाबरोबर जाणाऱ्या सधवा व युवती-स्त्रिया एखाद्या जलाशयापर्यंत पोचून तेथे नेत्र व मुख प्रक्षालन करून पुन्हा अश्रूरहित व स्वस्थ होऊन घरी परत याव्यात ॥७॥

    इस भाष्य को एडिट करें
    Top