Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 22 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 22/ मन्त्र 7
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त
    38

    तक्म॒न्मूज॑वतो गच्छ॒ बल्हि॑कान्वा परस्त॒राम्। शू॒द्रामि॑च्छ प्रप॒र्व्यं॑ तां त॑क्म॒न्वीव॑ धूनुहि ॥

    स्वर सहित पद पाठ

    तक्म॑न् । मूज॑ऽवत: । ग॒च्छ॒ । बल्हि॑कान् । वा॒ । प॒र॒:ऽत॒राम् ।शू॒द्राम् । इ॒च्छ॒ । प्र॒ऽफ॒र्व्य᳡म् । तान् । त॒क्म॒न् । विऽइ॑व । धू॒नु॒हि॒ ॥२२.७॥


    स्वर रहित मन्त्र

    तक्मन्मूजवतो गच्छ बल्हिकान्वा परस्तराम्। शूद्रामिच्छ प्रपर्व्यं तां तक्मन्वीव धूनुहि ॥

    स्वर रहित पद पाठ

    तक्मन् । मूजऽवत: । गच्छ । बल्हिकान् । वा । पर:ऽतराम् ।शूद्राम् । इच्छ । प्रऽफर्व्यम् । तान् । तक्मन् । विऽइव । धूनुहि ॥२२.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 7
    Acknowledgment

    हिन्दी (1)

    विषय

    रोग नाश करने का उपदेश।

    पदार्थ

    (तक्मन्) हे ज्वर ! (मूजवतः) मूजवाले पहाड़ों और (बल्हिकान्) हिंसावाले देशों को, (वा) अथवा (परस्तराम्) और परे (गच्छ) चला जा। (प्रफर्व्यम्=प्रफर्वरीम्) इधर-उधर घूमनेवाली (शूद्राम्) शूद्रा स्त्री को (इच्छ) ढूँढ़, और (तान्) हिंसकों को, (तक्मन्) हे ज्वर ! (वीव) विशेष कर के ही (धूनुहि) कँपा दे ॥७॥

    भावार्थ

    जहाँ पर मलिन पदार्थ और मलिन स्वभाववाले स्त्री-पुरुष होते हैं, वहाँ रोग होते हैं, इससे सबको बाहिर और भीतर शुद्ध रखना चाहिये ॥७॥

    टिप्पणी

    ७−(तक्मन्) हे ज्वर (मूजवतः) म० ५। मुञ्जादितृणयुक्तान् पर्वतान् (गच्छ) प्राप्नुहि (बल्हिकान्) म० ५। हिंसादेशान् (वा) अथवा (परस्तराम्) किमेत्तिङव्यय०। पा० ५।४।११। इति परस्+तरप्−आमु। दूरतरम् (शूद्राम्) अरु ४।२०।४। शोचनीयां मूर्खाम् (इच्छ) अन्विच्छ (प्रफर्व्यम्) अ० ३।१७।३। कोररन्। उ० ४।१५५। इति प्र+फर्व गतौ−अरन्, ङीप्। वा छन्दसि। पा० ६।१।१०६। इति अमि पूर्वरूपाभावे यणादेशः। प्रफर्वरीम्। इतस्ततो गमनशीलां व्यभिचारिणीम् (तान्) तर्व हिंसायाम्−ड। हिंसकान् (वि इव) वि विशेषेण। इव अवधारणे। एव (धूनुहि) कम्पय ॥

    इंग्लिश (1)

    Subject

    Cure of Fever

    Meaning

    Takman fever spreads in grassy and bushy places. It affects the far off oppressive areas. It affects the weaker sections of the community moving around and gives them body shivers all over.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ७−(तक्मन्) हे ज्वर (मूजवतः) म० ५। मुञ्जादितृणयुक्तान् पर्वतान् (गच्छ) प्राप्नुहि (बल्हिकान्) म० ५। हिंसादेशान् (वा) अथवा (परस्तराम्) किमेत्तिङव्यय०। पा० ५।४।११। इति परस्+तरप्−आमु। दूरतरम् (शूद्राम्) अरु ४।२०।४। शोचनीयां मूर्खाम् (इच्छ) अन्विच्छ (प्रफर्व्यम्) अ० ३।१७।३। कोररन्। उ० ४।१५५। इति प्र+फर्व गतौ−अरन्, ङीप्। वा छन्दसि। पा० ६।१।१०६। इति अमि पूर्वरूपाभावे यणादेशः। प्रफर्वरीम्। इतस्ततो गमनशीलां व्यभिचारिणीम् (तान्) तर्व हिंसायाम्−ड। हिंसकान् (वि इव) वि विशेषेण। इव अवधारणे। एव (धूनुहि) कम्पय ॥

    Top