Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 22 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 22/ मन्त्र 9
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त
    31

    अ॑न्यक्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः। अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान् ॥

    स्वर सहित पद पाठ

    अ॒न्य॒ऽक्षे॒त्रे । न । र॒म॒से॒ । व॒शी । सन् । मृ॒ड॒य॒सि॒ । न॒: । अभू॑त् । ऊं॒ इति॑ । प्र॒ऽअर्थ॑: । त॒क्मा । स: । ग॒मि॒ष्य॒ति॒ । बल्हि॑कान् ॥२२.९॥


    स्वर रहित मन्त्र

    अन्यक्षेत्रे न रमसे वशी सन्मृडयासि नः। अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥

    स्वर रहित पद पाठ

    अन्यऽक्षेत्रे । न । रमसे । वशी । सन् । मृडयसि । न: । अभूत् । ऊं इति । प्रऽअर्थ: । तक्मा । स: । गमिष्यति । बल्हिकान् ॥२२.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 9
    Acknowledgment

    हिन्दी (1)

    विषय

    रोग नाश करने का उपदेश।

    पदार्थ

    (अन्यक्षेत्रे) दूर देश में (न) इस समय (वशी) वश में करनेवाला (सन्) होकर (रमसे=रमस्व) तू ठहर, और (नः) हमें (मृडयासि) सुख दे। (तक्मा) ज्वर (प्रार्थः) चालू (उ) अवश्य (अभूत्) हो गया है, (सः) वह (बल्हिकान्) हिंसावाले देशों को (गमिष्यति) चला जाएगा ॥९॥

    भावार्थ

    सदाचारी पुरुष प्रयत्न करके नीरोग, और हिंसाप्राय लोग रोगग्रसित रहते हैं ॥९॥

    टिप्पणी

    ९−(अन्यक्षेत्रे) दूरदेशे (न) सम्प्रति−निरु० ७।३१। (रमसे) लोडर्थे−लट्। रमस्व। विरम (वशी) अ० १।२१।१। वशयिता (मृडयासि) लेटि रूपम्। सुखयेः (नः) अस्मान् (अभूत्) (उ) अवश्यम् (प्रार्थः) उषिकुषिगार्तिभ्यस्थन्। उ० २।४। इति ऋ गतौ−थन्। प्रकर्षेण गतिशीलः (तक्मा) ज्वरः (सः) (गमिष्यति) प्राप्स्यति (बल्हिकान्) म० ५। हिंसादेशान् ॥

    इंग्लिश (1)

    Subject

    Cure of Fever

    Meaning

    The fever does not affect other bodies than human, and relief is felt only when it is controlled. And when it is in bushy and marshy places of operssive climate, there it rages as epidemic.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ९−(अन्यक्षेत्रे) दूरदेशे (न) सम्प्रति−निरु० ७।३१। (रमसे) लोडर्थे−लट्। रमस्व। विरम (वशी) अ० १।२१।१। वशयिता (मृडयासि) लेटि रूपम्। सुखयेः (नः) अस्मान् (अभूत्) (उ) अवश्यम् (प्रार्थः) उषिकुषिगार्तिभ्यस्थन्। उ० २।४। इति ऋ गतौ−थन्। प्रकर्षेण गतिशीलः (तक्मा) ज्वरः (सः) (गमिष्यति) प्राप्स्यति (बल्हिकान्) म० ५। हिंसादेशान् ॥

    Top