यजुर्वेद - अध्याय 15/ मन्त्र 29
ऋषिः - परमेष्ठी ऋषिः
देवता - अग्निर्देवता
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
4
सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिष॒ꣳस्तोमं॑ चा॒ग्नये॑। वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते॥२९॥
स्वर सहित पद पाठसखा॑यः। सम्। वः। स॒म्यञ्च॑म्। इष॑म्। स्तोम॑म्। च॒। अ॒ग्नये॑। वर्षि॑ष्ठाय। क्षि॒ती॒नाम्। ऊ॒र्जः। नप्त्रे॑। सह॑स्वते ॥२९ ॥
स्वर रहित मन्त्र
सखायः सँवः सम्यञ्चमिषँ स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जा नप्त्रे सहस्वते ॥
स्वर रहित पद पाठ
सखायः। सम्। वः। सम्यञ्चम्। इषम्। स्तोमम्। च। अग्नये। वर्षिष्ठाय। क्षितीनाम्। ऊर्जः। नप्त्रे। सहस्वते॥२९॥
Translation -
Friends, offer best homage and praise to the fire divine, the most liberal benefactor of men, and the powerful son of strength. (1)
Notes -
Samyaiicam, समीचीनं proper, best. Isam stomam ca, offerings of food (or homage) and praise. Varsisthaya, श्रेष्ठाय वृद्धतमाय, for best or eldest. Ksitinam, मनुष्याणां क्षियंति निवसंति भूमौ ये ते क्षितय: नरा:, those who reside on this earth; men. Urjo naptre, for the son of strength; also, जलस्य पौत्राय grandson waters, अद्भ्य: वनस्पतयो जायंते तेभ्योऽग्नि: इति अपां पौत्रोऽग्नि:, plants grow from water, from plants (wood) is born fire, thus fire is a grandson of waters.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal