Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 15/ मन्त्र 59
    ऋषिः - परमेष्ठी ऋषिः देवता - इन्द्राग्नी देवते छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    1

    लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम्। इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन्॥५९॥

    स्वर सहित पद पाठ

    लो॒कम्। पृ॒ण॒। छि॒द्रम्। पृ॒ण॒। अथो॒ इत्यथो॑। सी॒द॒। ध्रु॒वा। त्वम्। इ॒न्द्रा॒ग्नी इती॑न्द्रा॒ग्नी। त्वा॒। बृह॒स्पतिः॑। अ॒स्मिन्। योनौ॑। अ॒सी॒ष॒द॒न्। अ॒सी॒स॒द॒न्नित्य॑सीसदन् ॥५९ ॥


    स्वर रहित मन्त्र

    लोकम्पृण छिद्रम्पृणाथो सीद धु्रवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन् ॥


    स्वर रहित पद पाठ

    लोकम्। पृण। छिद्रम्। पृण। अथो इत्यथो। सीद। ध्रुवा। त्वम्। इन्द्राग्नी इतीन्द्राग्नी। त्वा। बृहस्पतिः। अस्मिन्। योनौ। असीषदन्। असीसदन्नित्यसीसदन्॥५९॥

    यजुर्वेद - अध्याय » 15; मन्त्र » 59
    Acknowledgment

    Translation -
    O brick, may you fill the space. May you fill the gap. May you be seated here firmly. The resplendent Lord, and the adorable Lord as well as the Lord supreme has set you in this abode. (1)

    इस भाष्य को एडिट करें
    Top