यजुर्वेद - अध्याय 15/ मन्त्र 51
ऋषिः - परमेष्ठी ऋषिः
देवता - अग्निर्देवता
छन्दः - स्वराडार्षी त्रिष्टुप्
स्वरः - धैवतः
1
आ वा॒चो मध्य॑मरुहद् भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः। पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑॥५१॥
स्वर सहित पद पाठआ। वा॒चः। मध्य॑म्। अ॒रु॒ह॒त्। भु॒र॒ण्युः। अ॒यम्। अ॒ग्निः। सत्प॑ति॒रिति॒ सत्ऽप॑तिः। चेकि॑तानः। पृ॒ष्ठे। पृ॒थि॒व्याः। निहि॑त॒ इति॒ निऽहि॑तः। दवि॑द्युतत्। अ॒ध॒स्प॒दम्। अ॒धः॒प॒दमित्य॑धःऽप॒दम्। कृ॒णु॒ता॒म्। ये। पृ॒त॒न्यवः॑ ॥५१ ॥
स्वर रहित मन्त्र
आ वाचो मध्यमरुहद्गुरण्युरयमग्निः सत्पतिश्चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतदधस्पदङ्कृणुताँये पृतन्यवः ॥
स्वर रहित पद पाठ
आ। वाचः। मध्यम्। अरुहत्। भुरण्युः। अयम्। अग्निः। सत्पतिरिति सत्ऽपतिः। चेकितानः। पृष्ठे। पृथिव्याः। निहित इति निऽहितः। दविद्युतत्। अधस्पदम्। अधःपदमित्यधःऽपदम्। कृणुताम्। ये। पृतन्यवः॥५१॥
Translation -
This fire divine, sustainer of the universe, protector of the virtuous and awakener of all, ascends to the heart of the prayer. Having been placed on the surface of the earth, he shines brightly. May he subjugate those, who plan to assemble armies to fight against us. (1)
Notes -
Vāco madhyam, centre of the speech; heart of the prayer. Also, एतद्ध वाचो मध्यं यत्रैष एतच्चीयते, चयनस्थानं, the part of the pile in which he (the fire) is established. Bhuranyuḥ, जगद्भर्ता, sustainer of the universe. Satpatiḥ, सतां पालक:, protector of the virtuous. Cekitanaḥ, चेतयमान:, awakener of all. Prtanyavah, पृतनां सेनां युद्धं वा इच्छन्ति ये ते, those who assemble the army or want war; invaders. Davidyutat, दीप्यमान:, shines brightly. Adhaspadarn krmutām, पादयोरधः करोतु, cast them under foot; subdue.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal