Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 23
    सूक्त - यम, मन्त्रोक्त देवता - त्रिपदा भुरिक् महाबृहती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अ॑पू॒पवा॒न्रस॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥

    स्वर सहित पद पाठ

    अ॒पू॒पऽवा॑न् । रस॑ऽवान् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.२३॥


    स्वर रहित मन्त्र

    अपूपवान्रसवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानांहुतभागा इह स्थ ॥

    स्वर रहित पद पाठ

    अपूपऽवान् । रसऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥४.२३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 23
    Top