Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 31
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ए॒तत्ते॑ दे॒वःस॑वि॒ता वासो॑ ददाति॒ भर्त॑वे। तत्त्वं॑ य॒मस्य॒ राज्ये॒ वसा॑नस्ता॒र्प्यं चर॥
स्वर सहित पद पाठए॒तत् । ते॒ । दे॒व: । स॒वि॒ता । वास॑: । द॒दा॒ति॒ । भर्त॑वे । तत् । त्वम् । य॒मस्य॑ । राज्ये॑ । वसा॑न: । ता॒र्प्य॑म् । च॒र॒ ॥४.३१॥
स्वर रहित मन्त्र
एतत्ते देवःसविता वासो ददाति भर्तवे। तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर॥
स्वर रहित पद पाठएतत् । ते । देव: । सविता । वास: । ददाति । भर्तवे । तत् । त्वम् । यमस्य । राज्ये । वसान: । तार्प्यम् । चर ॥४.३१॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 31
Translation -
O man, the All-creating Divinity gives this cloth to you for wearing it. You putting it on your body to your satisfaction walk freely in the kingdom of the good-ruling ruler.