Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 87
    सूक्त - पितरगण देवता - चतुष्पदा शङकुमती उष्णिक् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    य इ॒ह पि॒तरो॑जी॒वा इ॒ह व॒यं स्मः॑। अ॒स्माँस्तेऽनु॑ व॒यं तेषां॒ श्रेष्ठा॑ भूयास्म ॥

    स्वर सहित पद पाठ

    ये । इ॒ह । पि॒तर॑: । जी॒वा: । इ॒ह । व॒यम् । स्म॒: । अ॒स्मान् । ते । अनु॑ । व॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्म॒ ॥४.८७॥


    स्वर रहित मन्त्र

    य इह पितरोजीवा इह वयं स्मः। अस्माँस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥

    स्वर रहित पद पाठ

    ये । इह । पितर: । जीवा: । इह । वयम् । स्म: । अस्मान् । ते । अनु । वयम् । तेषाम् । श्रेष्ठा: । भूयास्म ॥४.८७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 87

    Translation -
    Let us enkindle this refulgent fire which is rich in splendor and which does not fade. That whatever is its glorious light, becomes luminous in the sun. This fire bestows grain to them who pray God.

    इस भाष्य को एडिट करें
    Top