Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 52
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
एदं ब॒र्हिर॑सदो॒मेध्यो॑ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्। य॑थाप॒रु त॒न्वं संभ॑रस्व गात्राणि ते॒ ब्रह्म॑णा कल्पयामि ॥
स्वर सहित पद पाठआ । इ॒दम् । ब॒र्हि: । अ॒स॒द॒: । मेध्य॑: । अ॒भू॒: । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् । य॒था॒ऽप॒रु । त॒न्व॑म् । सम् । भ॒र॒स्व॒ । गात्रा॑णि । ते॒ । ब्रह्म॑णा । क॒ल्प॒या॒मि॒ ॥४.५२॥
स्वर रहित मन्त्र
एदं बर्हिरसदोमेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम्। यथापरु तन्वं संभरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥
स्वर रहित पद पाठआ । इदम् । बर्हि: । असद: । मेध्य: । अभू: । प्रति । त्वा । जानन्तु । पितर: । पराऽइतम् । यथाऽपरु । तन्वम् । सम् । भरस्व । गात्राणि । ते । ब्रह्मणा । कल्पयामि ॥४.५२॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 52
Translation -
O Man, you becoming pure and righteous ascend to this excellent distinction as elders may remember you after your death. You strengthen your body limb by together. I make your limbs stout and sturdy with food.