Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 55
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यथा॑ य॒माय॑ह॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः। ए॒वा व॑पामि ह॒र्म्यं यथा॑ मे॒ भूर॒योऽस॑त॥

    स्वर सहित पद पाठ

    यथा॑ । य॒माय॑ । ह॒र्म्यम् । अव॑पन् । पञ्च॑ । मा॒न॒वा: । ए॒व । व॒पा॒मि॒ । ह॒र्म्यम्‌ । यथा॑ । मे॒ । भूर॑य: । अस॑त ॥४.५५॥


    स्वर रहित मन्त्र

    यथा यमायहर्म्यमवपन्पञ्च मानवाः। एवा वपामि हर्म्यं यथा मे भूरयोऽसत॥

    स्वर रहित पद पाठ

    यथा । यमाय । हर्म्यम् । अवपन् । पञ्च । मानवा: । एव । वपामि । हर्म्यम्‌ । यथा । मे । भूरय: । असत ॥४.५५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 55

    Translation -
    As the five classes of men (the four Varnas and one avarna) build the house for Yama, the fire of Yajna so I build house that greater number of children be mine.

    इस भाष्य को एडिट करें
    Top