Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 55
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यथा॑ य॒माय॑ह॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः। ए॒वा व॑पामि ह॒र्म्यं यथा॑ मे॒ भूर॒योऽस॑त॥
स्वर सहित पद पाठयथा॑ । य॒माय॑ । ह॒र्म्यम् । अव॑पन् । पञ्च॑ । मा॒न॒वा: । ए॒व । व॒पा॒मि॒ । ह॒र्म्यम् । यथा॑ । मे॒ । भूर॑य: । अस॑त ॥४.५५॥
स्वर रहित मन्त्र
यथा यमायहर्म्यमवपन्पञ्च मानवाः। एवा वपामि हर्म्यं यथा मे भूरयोऽसत॥
स्वर रहित पद पाठयथा । यमाय । हर्म्यम् । अवपन् । पञ्च । मानवा: । एव । वपामि । हर्म्यम् । यथा । मे । भूरय: । असत ॥४.५५॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 55
Translation -
As the five classes of men (the four Varnas and one avarna) build the house for Yama, the fire of Yajna so I build house that greater number of children be mine.