Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 11
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - भुरिगनुष्टुप् सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    अ॒यं मे॑ वर॒ण उर॑सि॒ राजा॑ दे॒वो वन॒स्पतिः॑। स मे॒ शत्रू॒न्वि बा॑धता॒मिन्द्रो॒ दस्यू॑नि॒वासु॑रान् ॥

    स्वर सहित पद पाठ

    अ॒यम् । मे॒ । व॒र॒ण: । उर॑सि । राजा॑ । दे॒व: । वन॒स्पति॑: । स: । मे॒ । शत्रू॑न् । वि । बा॒ध॒ता॒म् । इन्द्र॑: । दस्यू॑न्ऽइव । असु॑रान् ॥३.११॥


    स्वर रहित मन्त्र

    अयं मे वरण उरसि राजा देवो वनस्पतिः। स मे शत्रून्वि बाधतामिन्द्रो दस्यूनिवासुरान् ॥

    स्वर रहित पद पाठ

    अयम् । मे । वरण: । उरसि । राजा । देव: । वनस्पति: । स: । मे । शत्रून् । वि । बाधताम् । इन्द्र: । दस्यून्ऽइव । असुरान् ॥३.११॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 11

    भाषार्थ -
    (अयम्) यह (वरणः) शत्रुनिवारक सेनाध्यक्ष (मे) मेरे (उरसि) हृदय में [बस गया है], (वनस्पतिः देवः) वनों की रक्षा करने वाला यह देव (राजा) वस्तुतः राष्ट्र का राजा है। (सः) वह (मे शत्रून्) मेरे शत्रुओं को (वि बाधताम्) विशेषरूप में विलोडित करे (इव) जैसे कि (इन्द्रः) सम्राट् (दस्यून्, असुरान्) दस्युओं और असुरों को विलोडित करता है।

    इस भाष्य को एडिट करें
    Top