Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 7
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात्। मृ॒त्योरोजी॑यसो व॒धाद्व॑र॒णो वा॑रयिष्यते ॥

    स्वर सहित पद पाठ

    अरा॑त्या: । त्वा॒ । नि:ऽऋ॑त्या: । अ॒भि॒ऽचा॒रात् । अथो॒ इति॑ । भ॒यात् । मृ॒त्यो: । ओजी॑यस: । व॒धात् । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.७॥


    स्वर रहित मन्त्र

    अरात्यास्त्वा निरृत्या अभिचारादथो भयात्। मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥

    स्वर रहित पद पाठ

    अरात्या: । त्वा । नि:ऽऋत्या: । अभिऽचारात् । अथो इति । भयात् । मृत्यो: । ओजीयस: । वधात् । वरण: । वारयिष्यते ॥३.७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 7

    भाषार्थ -
    (अरात्यः) अदानभावना अर्थात् कंजूसी से, (निर्ॠत्याः) कृच्छ्रापत्ति से, (अभिचारात्) शत्रु द्वारा किये गये घातक तथा दुःखप्रद कर्मों के प्रभाव से, (अथो) तथा (भयात्) अन्य प्रकार के भयों से, और (मृत्याः) मृत्यु सम्बन्धी (ओजीयसः) प्रबल (वधात्) वध के साधनों से (वरणः) वरण ओषधि (वारयिष्यते) तुझे सुरक्षित करेगी।

    इस भाष्य को एडिट करें
    Top