अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 19
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिञ्जा॒तवे॑दसि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥
स्वर सहित पद पाठयथा॑ । यश॑: । पृ॒थि॒व्याम् । यथा॑ । अ॒स्मिन् । जा॒तऽवे॑दसि । ए॒व । मे॒ । व॒र॒ण: । म॒णि: । की॒र्तिम् । भूति॑म् । नि । य॒च्छ॒तु॒ । तेज॑सा । मा॒ । सम् । उ॒क्ष॒तु॒ । यश॑सा । सम् । अ॒न॒क्तु॒ । मा॒ ॥३.१९॥
स्वर रहित मन्त्र
यथा यशः पृथिव्यां यथास्मिञ्जातवेदसि। एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु। तेजसा मा समुक्षतु यशसा समनक्तु मा ॥
स्वर रहित पद पाठयथा । यश: । पृथिव्याम् । यथा । अस्मिन् । जातऽवेदसि । एव । मे । वरण: । मणि: । कीर्तिम् । भूतिम् । नि । यच्छतु । तेजसा । मा । सम् । उक्षतु । यशसा । सम् । अनक्तु । मा ॥३.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 19
भाषार्थ -
(यथा) जिस प्रकार (पृथिव्यां यशः) पृथिवी में यश है, (यथा) जिस प्रकार (अस्मिन् जातवेदसि) इस यज्ञिय-जातवेदा-अग्नि में यश है। (एवा) इसी प्रकार (वरणः मणिः) श्रेष्ठ शत्रुनिवारक-सेनाध्यक्षरूपी राज्यरत्न (मे) मुझ में (कीर्तिम् भूतिम्) कीर्ति और वैभव को (नियच्छतु) नियत करे, स्थापित करे, (तेजसा) तेज से (मा) मुझे (समुक्षतु) सम्यक सीचे, (यशसा) यश से (मा) (समनक्तु) सम्यक्-कीर्तिमान् करे।
टिप्पणी -
[राजा "पृथिवी के और जातवेदाः के 'यश के सदृश, यश प्राप्त करना चाहता है। "पृथिवी धेनुस्तस्या अग्निर्वत्सः। सा मेऽग्निना वत्सेनेषमूर्ज कामं दुहाम्" (अथर्व० ४।३९।२) में “पृथिवी और अग्नि" से इष् अर्थात् अभीष्ट अन्न, ऊर्ज अर्थात् बल-प्राण, तथा रसीले दुग्ध तथा अन्नरस, और अन्य काम अर्थात् काम्यपदार्थो की प्राप्ति का वर्णन हुआ है। व्याख्येय मन्त्र १९ में राजा, प्रजाओं के लिये, इन वस्तुओं की प्राप्ति का यश चाहता है। ये वस्तुएं तभी प्राप्त हो सकती हैं, जब कि राज्य में शान्ति हो, तदर्थ राजा सेनाध्यक्ष की सहायता का आकांक्षी है। अन्नादि की प्राप्ति पृथिवी से होती है, परन्तु इस निमित्त जातवेदाः अग्नि का भी सहयोग चाहिये। यथा "अग्नी प्रास्ताहुतिस्तावदादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिः "वृष्टेरन्नम्” ततः प्रजाः"।अग्नि अर्थात् जातवेदाः भी आन्नोत्पादन में सहायक होती हैं]।