अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 8
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे॒ स्वा यदेन॑श्चकृ॒मा व॒यम्। ततो॑ नो वारयिष्यते॒ऽयं दे॒वो वन॒स्पतिः॑ ॥
स्वर सहित पद पाठयत् । मे॒ । मा॒ता । यत् । मे॒ । पि॒ता । भ्रात॑र: । यत् । च॒ । स्वा: । यत् । एन॑: । चकृ॒म: । व॒यम् । तत॑: । न॒: । वा॒र॒यि॒ष्य॒ते॒ । अ॒यम् । दे॒व: । वन॒स्पति॑: ॥३.८॥
स्वर रहित मन्त्र
यन्मे माता यन्मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम्। ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥
स्वर रहित पद पाठयत् । मे । माता । यत् । मे । पिता । भ्रातर: । यत् । च । स्वा: । यत् । एन: । चकृम: । वयम् । तत: । न: । वारयिष्यते । अयम् । देव: । वनस्पति: ॥३.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 8
भाषार्थ -
(यत् एनः) जो पाप (मे माता) मेरी माता ने, (यत् मे पिता) जो मेरे पिता ने, (यत् च) और जो (मे) मेरे (स्वाः भ्रातरः) अपने भाइयों ने, (यद्) जो (वयम्) हम सब ने मिल कर पाप (चकृम) किये हैं, (ततः) उन से (नः) हमें (अयम्) यह (देवः) दिव्यगुणों वाली (वनस्पतिः) वरण-वनस्पति (वारयिष्यते) निवारित कर देगी।
टिप्पणी -
[वरण-ओषधि पापकर्मों के दुष्परिणामों अर्थात् शारीरिक, ऐन्द्रियिक और मानसिक हमारे रोगों को निवारित करे। वनस्पति का अर्थ "वनों का अधिपति" वरण-सेनाध्यक्ष करने पर अभिप्राय यह होगा कि वह हमें राष्ट्रिय-पापकर्मों के करने से भविष्य में, निवारित करता रहे]।