अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 22
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - शत्रुनाशन सूक्त
यश्च॑ कव॒ची यश्चा॑कव॒चो॒मित्रो॒ यश्चाज्म॑नि। ज्या॑पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम् ॥
स्वर सहित पद पाठय: । च॒ । क॒व॒ची । य: । च॒ । अ॒क॒व॒च: । अ॒मित्र॑: । य: । च॒ । अज्म॑नि । ज्या॒ऽपा॒शै: । क॒व॒च॒ऽपा॒शै: । अज्म॑ना । अ॒भिऽह॑त: । श॒या॒म् ॥१२.२२॥
स्वर रहित मन्त्र
यश्च कवची यश्चाकवचोमित्रो यश्चाज्मनि। ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥
स्वर रहित पद पाठय: । च । कवची । य: । च । अकवच: । अमित्र: । य: । च । अज्मनि । ज्याऽपाशै: । कवचऽपाशै: । अज्मना । अभिऽहत: । शयाम् ॥१२.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 22
भाषार्थ -
(यः च) और जो (अमित्रः) शत्रु (कवची) कवच वाला, (यः च) और जो (अकवचः) विना कवच वाला, (यः च) और जो भी (अज्मनि) संग्राम में भृत्य आदि है वह, - (ज्यापाशैः कवचपाशैः) धनुष् की डोरीरूपी तथा कवचरूपी पाशों से बन्धा हुआ (अज्मना) संग्राम द्वारा (अभिहतः) मारा हुआ (शयाम्) युद्धभूमि में सो जाय।
टिप्पणी -
[अज्म संग्रामनाम (निघं० २।१७)। शयाम्= शेताम् त् का लोप "लोपस्त-आत्मनेपदेषु" (अष्ट ७।२।४१) द्वारा, तथा 'शे' के ए को अय्]।