अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 26
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्। य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥
स्वर सहित पद पाठम॒र्मा॒विध॑म् । रोरु॑वतम् । सु॒ऽप॒र्णै: । अ॒दन्तु॑ । दु॒:ऽचित॑म् । मृ॒दि॒तम् । शया॑नम् । य: । इ॒माम् । प्र॒तीची॑म् । आऽहु॑तिम् । अ॒मित्र॑: । न॒: । युयु॑त्सति ॥१२.२६॥
स्वर रहित मन्त्र
मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम्। य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥
स्वर रहित पद पाठमर्माविधम् । रोरुवतम् । सुऽपर्णै: । अदन्तु । दु:ऽचितम् । मृदितम् । शयानम् । य: । इमाम् । प्रतीचीम् । आऽहुतिम् । अमित्र: । न: । युयुत्सति ॥१२.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 26
भाषार्थ -
(सुपर्णैः) उत्तम प्रकार से पतन करने वाले अर्थात् शत्रुदल पर गिरने वाले बाणों द्वारा (मर्माविधम्) मर्म स्थलों में सर्वत्र बींधे गए, (रोरुवतम्) इसलिये रोते-चिल्लाते हुए, (दुश्चितम्) दुःखों से भरे हुए, या दुःखी चित्तों वाले (मृदितम्) कुचले हुए, (शयानम्) युद्धभूमि में शयन किये हुए शत्रु दल को, (अदन्तु) गृध आदि पक्षी (२४) खाएं, (य: अमित्रः) जो शत्रुदल कि (नः) हमारी (इमाम्, प्रतीचीम्,आहुतिम्) इस शत्रु दल के "प्रति-जाने-वाली"१ आहुति के साथ (युयुत्सति) युद्ध करना चाहता है।
टिप्पणी -
[मर्माविधम् = मर्मा ("नहिवृतिवृषिवृधि"- अष्टा० ६।३।११६) द्वारा दीर्घ; तथा "ग्रहिज्यावयिव्यधि"- अष्टा० (६।१।१६) द्वारा विधम् (सम्प्रसारण)। विध्यते इति विधम् (कर्मणि क्विप्) अथवा मर्म +आविधाम् प्रतीचीम् = शत्रुं प्रति अञ्चन्तीम्।]