अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्पथ्या बृहती
सूक्तम् - शत्रुनाशन सूक्त
उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह। सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । उत्ऽआ॑रा: । के॒तुऽभि॑: । स॒ह । सर्पा॑: । इत॑रऽजना: । रक्षां॑सि । अ॒मित्रा॑न् । अनु॑ । धा॒व॒त॒ ॥१२.१॥
स्वर रहित मन्त्र
उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह। सर्पा इतरजना रक्षांस्यमित्राननु धावत ॥
स्वर रहित पद पाठउत् । तिष्ठत । सम् । नह्यध्वम् । उत्ऽआरा: । केतुऽभि: । सह । सर्पा: । इतरऽजना: । रक्षांसि । अमित्रान् । अनु । धावत ॥१२.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 1
भाषार्थ -
(उदाराः) हे उदार सैनिको ! (उत्तिष्ठत) उठो (केतुभिः सह) झण्डों के साथ। (संनह्यध्वम्) कवचादि बान्ध कर तैय्यार हो जाओ। (सर्पाः) हे सर्पवत् विष प्रयोग करने वालो ! (इतरजनाः) हे तत्सदृश अन्यजनो ! (रक्षांसि) तथा राक्षसी स्वभाव वालो ! (अमित्रान् अनु धावत) शत्रुओं का पीछा करो।
टिप्पणी -
[उदाराः= औदार्यगुणोपेताः (सायण) सूक्त ९ के मन्त्र २५. २६ से युद्ध-समाप्ति प्रतीत होती है। यदि युद्ध की समाप्ति के पश्चात् शत्रु पक्ष पुनः युद्धोद्यत हो जाय, या कोई नया युद्ध उपस्थित हो जाय, तो ऐसे युद्ध का वर्णन सूक्त १० में जानना चाहिये]।