अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 26
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ॥
स्वर सहित पद पाठतेषा॑म् । सर्वे॑षाम् । ईशा॑ना: । उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । इ॒मम् । स॒म्ऽग्रा॒मम् । स॒म्ऽजित्य॑ । य॒था॒ऽलो॒कम् । वि । ति॒ष्ठ॒ध्व॒म् ॥११.२६॥
स्वर रहित मन्त्र
तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥
स्वर रहित पद पाठतेषाम् । सर्वेषाम् । ईशाना: । उत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । इमम् । सम्ऽग्रामम् । सम्ऽजित्य । यथाऽलोकम् । वि । तिष्ठध्वम् ॥११.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 26
भाषार्थ -
(मित्राः, देवजनाः) हे मैत्री पूर्वक व्यवहार करने वाले दिव्यजनो ! (यूयम्) तुम (तेषां सर्वेषाम्) पराजित हुए उन सब लोगों पर (ईशानाः) शासन करने वाले हो, (उत्तिष्ठत) उठो, (संनह्यध्वम्) अपना अपना सामान बान्ध कर तय्यार हो जाओ। (इमं संग्रामम्) इस युद्ध को (संजित्य) जीत कर (यथालोकम्) नियत किये स्थानों में (वि तिष्ठध्वम्) अलग-अलग जा बैठो।
टिप्पणी -
[त्रिषन्धि, नियत-किये अपने अधिकारियों कहता है कि तय्यारी करो, और पराजित राष्ट्र में अपने-अपने नियत किये स्थानों में जा बैठो, और मैत्री पूर्वक तथा दिव्यभावनाओं के साथ उन पर शासन करो]।