अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 3
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - परोष्णिक्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठत॒मा र॑भेथामादानसंदा॒नाभ्या॑म्। अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒म् । आ । र॒भे॒था॒म् । आ॒दा॒न॒ऽसं॒दा॒नाभ्या॑म् । अ॒मित्रा॑णाम् । सेना॑: । अ॒भि । ध॒त्त॒म् । अ॒र्बु॒दे॒ ॥११.३॥
स्वर रहित मन्त्र
उत्तिष्ठतमा रभेथामादानसंदानाभ्याम्। अमित्राणां सेना अभि धत्तमर्बुदे ॥
स्वर रहित पद पाठउत् । तिष्ठतम् । आ । रभेथाम् । आदानऽसंदानाभ्याम् । अमित्राणाम् । सेना: । अभि । धत्तम् । अर्बुदे ॥११.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 3
भाषार्थ -
(अर्बुदे) हे अर्बुदि! और न्यर्बुदि! (४) तुम दोनों (उत्तिष्ठतम्) दोनों (उत्तिष्ठतम्) उठो, (आरभेथाम्) और युद्ध आरम्भ करो, (आदानसंदानाभ्याम्) पकड़ने तथा बान्धने के द्वारा, (अमित्राणाम् सेनाः) शत्रुओं की सेनाओं को (अभिधत्तम्) रस्सियों और शृङ्खलाओं द्वारा बान्धो।
टिप्पणी -
[आदान = पकड़ना। सन्दान = बान्धना। अभिधत्तम्; अभिधानी= रस्सी, यथा “अश्वाभिधानीमादत्ते" (ते० सं० ५/१/२/१)]