अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 5
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह। भ॒ञ्जन्न॒मित्रा॑णां॒ सेनां॑ भो॒गेभिः॒ परि॑ वारय ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒ । त्वम् । दे॒व॒ऽज॒न॒ । अर्बु॑दे । सेन॑या । स॒ह । भ॒ञ्जन् । अ॒मित्रा॑णाम् । सेना॑म् । भो॒गेभि॑: । परि॑ । वा॒र॒य॒ ॥११.५॥
स्वर रहित मन्त्र
उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह। भञ्जन्नमित्राणां सेनां भोगेभिः परि वारय ॥
स्वर रहित पद पाठउत् । तिष्ठ । त्वम् । देवऽजन । अर्बुदे । सेनया । सह । भञ्जन् । अमित्राणाम् । सेनाम् । भोगेभि: । परि । वारय ॥११.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 5
भाषार्थ -
(देवजन अर्बुदे) हे विजिगीषु-जन, अर्बुदि! (त्वम्) तू (सेनया सह) सेना के साथ (उत्तिष्ठ) उत्थान कर, और (अमित्राणाम्) शत्रुओं को (सेनाम्) सेना को (भञ्जन्) तोड़ता हुआ, [शत्रु को प्रजा को] (भोगेभिः) भोग की वस्तुओं के द्वारा (परिवाहय) घेर१।
टिप्पणी -
[सेनापति का यह कर्तव्य है कि वह जब शत्रु राष्ट्र की सेनाओं पर विजय पा ले, तो वह शत्रु राष्ट्र की प्रजा को तंग न करे, अपितु भोग की वस्तुएं दे कर उसे अपने अनुकूल बनाने या यत्न करे]।[१. भोग्य वस्तुएं इतनी दे कि प्रजा भोग्य वस्तुओं से घिर जाय। भोगेभिः, यथा "भोगे रोगभयम्"।]