अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 4
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसानोष्णिग्बृहतीगर्भा षट्पदातिजगती
सूक्तम् - शत्रुनिवारण सूक्त
अर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्यर्बुदिः। याभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही। ताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या ॥
स्वर सहित पद पाठअर्बु॑दि: । नाम॑ । य: । दे॒व: । ईशा॑न: । च॒ । निऽअ॑र्बुदि : । याभ्या॑म् । अ॒न्तरि॑क्षम् । आऽवृ॑तम् । इ॒यम् । च॒ । पृ॒थि॒वी । म॒ही । ताभ्या॑म् । इन्द्र॑मेदिऽभ्याम् । अ॒हम् । जि॒तम् । अनु॑ । ए॒मि॒ । सेन॑या ॥११.४॥
स्वर रहित मन्त्र
अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः। याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही। ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥
स्वर रहित पद पाठअर्बुदि: । नाम । य: । देव: । ईशान: । च । निऽअर्बुदि : । याभ्याम् । अन्तरिक्षम् । आऽवृतम् । इयम् । च । पृथिवी । मही । ताभ्याम् । इन्द्रमेदिऽभ्याम् । अहम् । जितम् । अनु । एमि । सेनया ॥११.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 4
भाषार्थ -
(अर्बुदिः नाम) अर्बुदि नाम वाला (यः देवः) जो विजिगीषु सेनापति है, (ईशानः च न्यर्बुदिः) और सेनाधीश्वर जो न्यर्बुदि है, (याभ्याम्) जिन दोनों द्वारा (अन्तरिक्षम्) युद्धभूमि का अन्तरिक्ष [वायु सेना द्वारा] (आवृतम्) घेरा गया है, (इयं च मही पृथिवी) और यह विस्तृत युद्धभूमि घेरी गई है, (ताभ्याम् इन्द्रमेदिभ्याम्) मुझ सम्राट् के साथ स्नेह करने वाले उन अर्बुदि मौर न्यर्बुदि के साथ (सेनया) तथा सेना के साथ (जितम्) विजित राष्ट्र में (अनु एभि) उन के पीछे पीछे या विजित राष्ट्र के अनुकूल होकर आता हूं।
टिप्पणी -
[देवः = दिवु विजिगीषा, तद्वान्। न्यर्बुदि बड़ा आफिसर है, तभी इसे ईशान कहा है। इन्द्र= सम्राट् “इन्द्रश्च सम्राड् वरुणश्च राजा" (यजु० ८।३७)। सम्राट् दोनों आफिसरों तथा सेना के पीछे पीछे विजित राष्ट्र के प्रति अनुकल भावनाओं सहित, विजित राष्ट्र में पदार्पण करता है, विरोधी या बदला लेने की भावना से नहीं]।