Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 16
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    ख॒डूरे॑ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म्। य उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये स॒र्पा इ॑तरज॒ना रक्षां॑सि ॥

    स्वर सहित पद पाठ

    ख॒डूरे॑ । अ॒धि॒ऽच॒ङ्क॒माम् । खर्वि॑काम् । ख॒र्व॒ऽवा॒सिनी॑म् । ये । उ॒त्ऽआ॒रा: । अ॒न्त:ऽहि॑ता: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । च॒ । ये । स॒र्पा: । इ॒त॒र॒ऽज॒ना: । रक्षां॑सि ॥११.१६॥


    स्वर रहित मन्त्र

    खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम्। य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये सर्पा इतरजना रक्षांसि ॥

    स्वर रहित पद पाठ

    खडूरे । अधिऽचङ्कमाम् । खर्विकाम् । खर्वऽवासिनीम् । ये । उत्ऽआरा: । अन्त:ऽहिता: । गन्धर्वऽअप्सरस: । च । ये । सर्पा: । इतरऽजना: । रक्षांसि ॥११.१६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 16

    भाषार्थ -
    (खडूरे) भेदनीति और मन्थन में (अधि चङ्क्रमाम्) अधिक गति वाली सैनिक-टुकड़ी को, (खर्विकाम्) पराक्रम में गर्वीली को; तथा (खर्ववासिनीम्) गर्वीली शत्रु सेना का छेदन करनी सैनिक-टुकड़ी को, तथा (ये) जो (उदाराः) उदारा भाव (अन्तर्हिताः) अभी छिपाएं रखे हैं, अभी प्रकट नहीं किये, (ये) तथा जो (गन्धर्वासरसः च) पृथिवी-पति अपने साथी हैं, और जो अन्तरिक्ष में सरण करने वाली सैनिक-टुकड़ियां हैं, (सर्पाः) सर्पों के सदृश शत्रुओं में छिप कर, विष फैलाने वाले तथा (इतरजनाः) तत्सदृश अन्य जन हैं, (रक्षांसि) और राक्षसी स्वभाव वाले सैनिक हैं, उन्हें [प्रदर्शय (१५) प्रदर्शित कर]

    इस भाष्य को एडिट करें
    Top