अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 16
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
ख॒डूरे॑ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म्। य उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये स॒र्पा इ॑तरज॒ना रक्षां॑सि ॥
स्वर सहित पद पाठख॒डूरे॑ । अ॒धि॒ऽच॒ङ्क॒माम् । खर्वि॑काम् । ख॒र्व॒ऽवा॒सिनी॑म् । ये । उ॒त्ऽआ॒रा: । अ॒न्त:ऽहि॑ता: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । च॒ । ये । स॒र्पा: । इ॒त॒र॒ऽज॒ना: । रक्षां॑सि ॥११.१६॥
स्वर रहित मन्त्र
खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम्। य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये सर्पा इतरजना रक्षांसि ॥
स्वर रहित पद पाठखडूरे । अधिऽचङ्कमाम् । खर्विकाम् । खर्वऽवासिनीम् । ये । उत्ऽआरा: । अन्त:ऽहिता: । गन्धर्वऽअप्सरस: । च । ये । सर्पा: । इतरऽजना: । रक्षांसि ॥११.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 16
भाषार्थ -
(खडूरे) भेदनीति और मन्थन में (अधि चङ्क्रमाम्) अधिक गति वाली सैनिक-टुकड़ी को, (खर्विकाम्) पराक्रम में गर्वीली को; तथा (खर्ववासिनीम्) गर्वीली शत्रु सेना का छेदन करनी सैनिक-टुकड़ी को, तथा (ये) जो (उदाराः) उदारा भाव (अन्तर्हिताः) अभी छिपाएं रखे हैं, अभी प्रकट नहीं किये, (ये) तथा जो (गन्धर्वासरसः च) पृथिवी-पति अपने साथी हैं, और जो अन्तरिक्ष में सरण करने वाली सैनिक-टुकड़ियां हैं, (सर्पाः) सर्पों के सदृश शत्रुओं में छिप कर, विष फैलाने वाले तथा (इतरजनाः) तत्सदृश अन्य जन हैं, (रक्षांसि) और राक्षसी स्वभाव वाले सैनिक हैं, उन्हें [प्रदर्शय (१५) प्रदर्शित कर]
टिप्पणी -
[खडूरे = खडि भेदने (चुरादि); खडि मन्थे (भ्वादि) खडूरे = खड् + उरन् (औणादिक प्रत्यय)। खर्विकाम् = खर्व दर्पे (भ्वादि)। खर्ववासिनाम्= खर्व (दर्प) + वस छेदने१ (चुरादि)। गन्धर्वाः = गौः पृथिवीनाम (निघं १।१) + धृञ् (धारणे), पृथ्वी का धारण करने वाले राजा। सर्पाः = विषैले व्यक्ति (अथर्व ८।५।१३-१६)][१.छेदनार्थक ''वस्" धातु से "वसा" शब्द निष्पन्न है, जिसका अर्थ है चर्बी। पशु को काट कर, छिन्नभिन्न कर, चर्बी प्राप्त होती है।]