अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 1
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा विराट्शक्वरी
सूक्तम् - शत्रुनिवारण सूक्त
ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याणि च। अ॒सीन्प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि। सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥
स्वर सहित पद पाठये । बा॒हव॑: । या: । इष॑व: । धन्व॑नाम् । वी॒र्या᳡णि । च॒ । अ॒सीन् । प॒र॒शून् । आयु॑धम् । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । सर्व॑म् । तत् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.१॥
स्वर रहित मन्त्र
ये बाहवो या इषवो धन्वनां वीर्याणि च। असीन्परशूनायुधं चित्ताकूतं च यद्धृदि। सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥
स्वर रहित पद पाठये । बाहव: । या: । इषव: । धन्वनाम् । वीर्याणि । च । असीन् । परशून् । आयुधम् । चित्तऽआकूतम् । च । यत् । हृदि । सर्वम् । तत् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 1
भाषार्थ -
(ये बाहवः) जो बाहुएं, (याः इषवः) जो बाण हैं, (च धन्वनां वीर्याणि) और धनुर्धारियों की वीरता के कर्म हैं या उन के पराक्रम हैं, उन्हें, तथा (असीन्) तलवारों, (परशून्) कुल्हाड़ों, (आयुधम्) युद्ध सम्बन्धी अस्त्र शस्त्रों, (च हृदि यत् चित्ताकूतम्) और हृदय में जो विचार तथा संकल्प है, (तद् सर्वम्) उस सब को (अर्बुदे) हे हिंसा करने वाले सेनापति! (त्वम्) तू (अमित्रेभ्यः) शत्रुओं के (दृशे) देखने के लिये (कुरु) संनद्ध कर, (च) और (उदारान्) उदार भावों का भी (प्र दर्शय) प्रदर्शन कर।
टिप्पणी -
[अर्बुदिः = अर्ब (अर्व हिंसायाम्) + उ (औणादिक प्रत्यय; १।७) + दा + किः = हिंसा देने वाला अर्थात् हिंसा करने वाला सेनापति या सेनाध्यक्ष। “कि;" प्रत्यय उपसर्गपूर्वपदन होने पर भी घु-संज्ञक धातुओं में दृष्ट है, यथा जलधिः; इषुधिः (अष्टा० ३।३।९३)। बाहवः = क्षत्रिय सैनिक। यथा "बाहू राजन्यः कृतः" (यजु० ३१।११)। परराष्ट्र द्वारा नियुक्त जो दूत अपने राष्ट्र में विद्यमान है उसे अपनी सैन्यशक्ति का प्रदर्शन करा देना चाहिये, ताकि परराष्ट्र युद्ध के लिये साहस न कर सके। साथ ही अपने राष्ट्र के हार्दिक अर्थात् स्नेहपूर्ण शान्ति के विचारों तथा संकल्पों और उदारभावों को भी प्रकट कर देना चाहिये, जिस से वह जान सके कि हम किसी प्रकार भी युद्ध नहीं चाहते, यदि युद्ध के लिये हमें बाधित ही न कर दिया जाय]।