अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 23
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑। सर्वां॒स्ताँ अ॑र्बुदे ह॒ताञ्छ्वानो॑ऽदन्तु॒ भूम्या॑म् ॥
स्वर सहित पद पाठये । व॒र्मिण॑: । ये । अ॒व॒र्माण॑: । अ॒मित्रा॑: । ये । च॒ । व॒र्मिण॑: । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । ह॒तान् । श्वान॑: । अ॒द॒न्तु॒ । भूम्या॑म् ॥१२.२३॥
स्वर रहित मन्त्र
ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः। सर्वांस्ताँ अर्बुदे हताञ्छ्वानोऽदन्तु भूम्याम् ॥
स्वर रहित पद पाठये । वर्मिण: । ये । अवर्माण: । अमित्रा: । ये । च । वर्मिण: । सर्वान् । तान् । अर्बुदे । हतान् । श्वान: । अदन्तु । भूम्याम् ॥१२.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 23
भाषार्थ -
(ये) जो (अमित्राः) शत्रु (वर्मिणः) वर्म वाले हैं, (ये) जो (अवर्माणः) वर्म रहित हैं, (ये च) और जो (वर्मिणः) शत्रु के भृत्य आदि वर्म वाले हैं, (अर्बुदे) हे अर्बुदि ! (तान् सर्वान् हतान्) उन सब मरे हुओं को (श्वानः) कुत्ते आदि (भूभ्याम्) भूमि पर (अदन्तु) खाएँ।
टिप्पणी -
[मन्त्र २२ में कवच का वर्णन है, २३ में वर्म का। सम्भवतः कवच लोहनिर्मित हो (कवच =कुङ् शब्दे भ्वादि), हिलने तथा गति करने पर जिस से शब्द पैदा हो; और वर्म चमड़े आदि द्वारा निर्मित हो, जैसे कि "बस्ताभिवासिनः” (११।९।२२) में बकरे के चर्म के वस्त्रों वाले कहा है। तभी "बस्तवासिनः" (अथर्व० ८।६।१२) में, बस्तवासियों को "दुर्गन्धीन्" भी कहा है, चमड़े से दुर्गन्ध आती ही है]।