अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 11
म॑हान॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति। इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम् ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । म॑हान् । अ॒ग्नम् । धाव॑न्त॒म् । अनु॑ । धावति ॥ इ॒मा: । तत् । अ॑स्य॒ । गा: । र॑क्ष॒ । यभ॒ । माम् । अ॑द्धि॒ । औद॒नम् ॥११३६.११॥
स्वर रहित मन्त्र
महानग्नी महानग्नं धावन्तमनु धावति। इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥
स्वर रहित पद पाठमहान् । अग्नी इति । महान् । अग्नम् । धावन्तम् । अनु । धावति ॥ इमा: । तत् । अस्य । गा: । रक्ष । यभ । माम् । अद्धि । औदनम् ॥११३६.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 11
भाषार्थ -
(महानग्नी) महा-अपठिता पत्नी, (धावन्तम्) भय से दौड़ते हुए (महानग्नम्) महा-अपठित पति के (अनु) पीछे-पीछे लाठी लेकर (१०) (धावति) दौड़ती है, और कहती है कि (तद्) सो (अस्य) इस घर की (इमाः गाः) इन गौओं की (रक्ष) तू रक्षा कर, (मा यभ) मेरे साथ गृहस्थधर्म का पालन कर, और खुशी से (ओदनम्) भात (आ अद्धि) पेट भर खा।