अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 9
म॑हान॒ग्न्युप॑ ब्रूते स्वसा॒वेशि॑तं॒ पसः॑। इ॒त्थं फल॑स्य॒ वृक्ष॑स्य॒ शूर्पे॑ शूर्पं॒ भजे॑महि ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । उप॑ । ब्रू॒ते॒ । स्व॑सा॒ । आ॒ऽवेशि॑त॒म् । पस: ॥ इ॒त्थम् । फल॑स्य॒ । वृक्ष॑स्य॒ । शूर्पे॑ । शूर्प॒म् । भजे॑महि ॥१३६.९॥
स्वर रहित मन्त्र
महानग्न्युप ब्रूते स्वसावेशितं पसः। इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥
स्वर रहित पद पाठमहान् । अग्नी इति । उप । ब्रूते । स्वसा । आऽवेशितम् । पस: ॥ इत्थम् । फलस्य । वृक्षस्य । शूर्पे । शूर्पम् । भजेमहि ॥१३६.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 9
भाषार्थ -
(महानग्नी) महा-अपठिता पत्नी (उपब्रूते) पति को कहती है कि (असौ) वह हे पति! तूने गृहजीवन में (पसः) कलह द्वारा विनाश (सु आवेशितम्) उपस्थित कर दिया है। इसलिए (वृक्षस्य) खेत में काटे गये (फलस्य) फलरूप में प्राप्त अनाज को, (शूर्पे) छाज में रखकर, (शूर्पम्) एक-एक छाज नापकर (इत्थम्) इस प्रकार (भजेमहि) हम अपना-अपना हिस्सा बांट लेते हैं।
टिप्पणी -
[वृक्षस्य=ओव्रश्चू छेदने। वृक्षो व्रश्चनात् (निरु০ १२.३.२९); तथा वृक्षो व्रश्चनात् वृत्वा क्षां तिष्ठतीति वा (निरु০ २.२.६)। पसः=पसि नाशने।]