अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 3
किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि। अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥
स्वर सहित पद पाठकिम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हु॒: । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ॥ अप्न॑स्वती । मम॑ ।धी: । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । न॒: ॥८९.३॥
स्वर रहित मन्त्र
किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि। अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥
स्वर रहित पद पाठकिम् । अङ्ग । त्वा । मघऽवन् । भोजम् । आहु: । शिशीहि । मा । शिशयम् । त्वा । शृणोमि ॥ अप्नस्वती । मम ।धी: । अस्तु । शक्र । वसुऽविदम् । भगम् । इन्द्र । आ । भर । न: ॥८९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 3
भाषार्थ -
(अङ्ग) हे मेरे आध्यात्मिक-जीवन के अङ्गरूप! (मघवन्) हे सम्पत्तिशाली! आप (भोजम्) भोज हैं, सब के प्रतिपालक हैं—(त्वा) आपके सम्बन्ध में यह (किम्) क्यों (आहुः) लोग कहते हैं? (मा) मुझे भी तो (शिशीहि) कुछ आध्यात्मिक सम्पत्ति दीजिए। (त्वा) आप को (शिशयम्) महादानीरूप में (शृणोमि) मैं सुनता हूँ। (शक्र) हे शक्तिशाली! कृपा कीजिए कि (मम) मेरी (धीः) बुद्धि (अप्नस्वती) कर्मवती हो, अर्थात् मेरे ज्ञान और कर्म में समन्वय हो। (इन्द्र) हे परमेश्वर! (वसुविदम्) सम्पद् रूप आप को प्राप्त करानेवाली (भगम्) भक्ति (नः) हमें (आ भर) प्राप्त कराइए।
टिप्पणी -
[शिशीही=शिशीतिः दानकर्मा (निरु০ ५.४.२३)। शिशयम्=दातारम्। अप्नस्=कर्म (निघं০ २.१)।]