अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 8
प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म्। नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥
स्वर सहित पद पाठप्र । यम् । अ॒न्त: । वृ॒ष॒ऽस॒वास॑: । अज्म॑न् । ती॒व्रा: । सोमा॑: । ब॒हु॒लऽअ॑न्तास: । इन्द्र॑म् ॥ न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥८९.८॥
स्वर रहित मन्त्र
प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम्। नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥
स्वर रहित पद पाठप्र । यम् । अन्त: । वृषऽसवास: । अज्मन् । तीव्रा: । सोमा: । बहुलऽअन्तास: । इन्द्रम् ॥ न । अह । दामानम् । मघऽवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥८९.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 8
भाषार्थ -
(यम्) जिस (इन्द्रम् अन्तः) परमेश्वर के भीतर—(वृषसवासः) वर्षा सी करनेवाले, (बहुलान्तासः) अति रमणीय (तीव्राः सोमाः) तीव्र प्रवाही भक्तिरस (प्र अग्मन्) प्राप्त हो चुके हैं, वह (मघवा) ऐश्वर्यशाली परमेश्वर, उपासक पर, (अह) निश्चय से, (दामानम्) कर्मों की रस्सी के फंदे को (न) नहीं (नियंसत्) जकड़ता, अपितु (नि सुन्वते) भक्तिरस के निष्पादक के लिए (भूरि) प्रभूत (वामम्) तथा प्रशस्त आध्यात्मिक-सम्पत्ति (वहति) प्राप्त कराता है। [अन्तः=रम्य (आप्टे)।]