Loading...
अथर्ववेद > काण्ड 20 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 7
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८९

    आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑। अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥

    स्वर सहित पद पाठ

    आ॒रात् । शत्रू॑न् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्र: । य: । शम्ब॑: । पु॒रु॒ऽहू॒त॒ । तेन॑ ॥ अ॒स्मै इति॑ । धे॒ह‍ि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥८९.७॥


    स्वर रहित मन्त्र

    आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन। अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥

    स्वर रहित पद पाठ

    आरात् । शत्रून् । अप । बाधस्व । दूरम् । उग्र: । य: । शम्ब: । पुरुऽहूत । तेन ॥ अस्मै इति । धेह‍ि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥८९.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 7

    भाषार्थ -
    (पुरुहूत) बहुतों द्वारा या बहुत नामों द्वारा पुकारे गये, हे परमेश्वर! आप का (यः) जो (शम्बः) शान्त कर देनेवाला (उग्रः) उग्र बल है, (तेन) उसके द्वारा, (आरात्) समीपवर्ती अर्थात् चित्तों में बसे (शत्रुम्) कामादि शत्रु को (दूरम् अप बाधस्व) दूर हटा दीजिए। (इन्द्र) और हे परमेश्वर! (यवमद्) जौं आदि सात्त्विक अन्न, तथा (गोमत्) सात्त्विक गोदुग्ध (अस्मे) हमें (धेहि) प्रदान कीजिए। इस प्रकार (जरित्रे) अपने स्तोता के लिए (धियम्) ऐसी बुद्धि (कृधि) प्रदान कीजिए जो कि (वाजरत्नाम्) आध्यात्मिक बलरूपी रत्न से सम्पन्न हो।

    इस भाष्य को एडिट करें
    Top