Loading...
अथर्ववेद > काण्ड 20 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 4
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८९

    त्वां जना॑ ममस॒त्येष्वि॑न्द्र सन्तस्था॒ना वि ह्व॑यन्ते समी॒के। अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॑न्नासुन्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥

    स्वर सहित पद पाठ

    त्वाम् । जना॑: । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒ना: । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ॥ अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । य: । ह॒विष्मा॑न् । न । असु॑न्वत । स॒ख्यम् । व॒ष्टि॒ । शूर॑: ॥८९.४॥


    स्वर रहित मन्त्र

    त्वां जना ममसत्येष्विन्द्र सन्तस्थाना वि ह्वयन्ते समीके। अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥

    स्वर रहित पद पाठ

    त्वाम् । जना: । ममऽसत्येषु । इन्द्र । सम्ऽतस्थाना: । वि । ह्वयन्ते । सम्ऽईके ॥ अत्र । युजम् । कृणुते । य: । हविष्मान् । न । असुन्वत । सख्यम् । वष्टि । शूर: ॥८९.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 4

    भाषार्थ -
    (इन्द्र) हे परमेश्वर! (ममसत्येषु) “मेरा पक्ष सत्य है, मेरा पक्ष सत्य है”—इन दुराग्रहों में, (जनाः) कट्टर-पन्थी लोग, (संतस्थानाः) संस्थाओं के रूप में खड़े हो जाते हैं, और इन (समीके) वाग्-युद्धों में सहायतार्थ (त्वाम्) आपको (वि) विशेषरूप में (ह्वयन्ते) सहायतार्थ पुकारते हैं, परन्तु (अत्र) इस जगत् में वह ही (युजम्) आप को अपना सहायक-साथी (आ कृणुते) बना लेता है, (यः) जोकि (हविष्मान्) आप के लिए आत्मसमर्पणरूपी हविवाला होता है। (शूरः) आप शूर (असुन्वता) भक्तिरस-विहीन के साथ (सख्यम्) मैत्री (न वष्टि) नहीं चाहते।

    इस भाष्य को एडिट करें
    Top