अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 36
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - विपरीतपादलक्ष्मा पङ्क्तिः
सूक्तम् - भूमि सूक्त
ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः। ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम् ॥
स्वर सहित पद पाठग्री॒ष्म: । ते॒ । भू॒मे॒ । व॒र्षाणि॑ । श॒रत् । हे॒म॒न्त: । शिशि॑र: । व॒स॒न्त: । ऋ॒तव॑: । ते॒ । विऽहि॑ता: । हा॒य॒नी: । अ॒हो॒रा॒त्रे इति॑ । पृ॒थि॒वि॒ । न॒: । दु॒हा॒ता॒म् ॥१.३६॥
स्वर रहित मन्त्र
ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः। ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥
स्वर रहित पद पाठग्रीष्म: । ते । भूमे । वर्षाणि । शरत् । हेमन्त: । शिशिर: । वसन्त: । ऋतव: । ते । विऽहिता: । हायनी: । अहोरात्रे इति । पृथिवि । न: । दुहाताम् ॥१.३६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 36
Translation -
O vast motherland, God hath created for thee, the summer, rainy, autumn, winter, dewy and spring seasons, years, day and night! may they all pour out abundance for us.