Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 62
    सूक्त - अथर्वा देवता - भूमिः छन्दः - परानुष्टुप्त्रिष्टुप् सूक्तम् - भूमि सूक्त

    उ॑प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः। दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ॥

    स्वर सहित पद पाठ

    उ॒प॒ऽस्था: । ते॒ । अ॒न॒मी॒वा: । अ॒य॒क्ष्मा: । अ॒स्मभ्य॑म् । स॒न्तु॒ । पृ॒थि॒वि॒ । प्रऽसू॑ता: । दी॒र्घम् । न॒: । आयु॑: । प्र॒ति॒ऽबुध्य॑माना: । व॒यम् । तुभ्य॑म् । ब॒लि॒ऽहृत॑: । स्या॒म॒ ॥१.६२॥


    स्वर रहित मन्त्र

    उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः। दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥

    स्वर रहित पद पाठ

    उपऽस्था: । ते । अनमीवा: । अयक्ष्मा: । अस्मभ्यम् । सन्तु । पृथिवि । प्रऽसूता: । दीर्घम् । न: । आयु: । प्रतिऽबुध्यमाना: । वयम् । तुभ्यम् । बलिऽहृत: । स्याम ॥१.६२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 62
    Top