अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 50
ये ग॑न्ध॒र्वा अ॑प्स॒रसो॒ ये चा॒रायाः॑ किमी॒दिनः॑। पि॑शा॒चान्त्सर्वा॒ रक्षां॑सि॒ तान॒स्मद्भू॑मे यावय ॥
स्वर सहित पद पाठये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । ये । च॒ । अ॒राया॑: । कि॒मी॒दिन॑: । पि॒शा॒चान् । सर्वा॑ । रक्षां॑सि । तान् । अ॒स्मत् । भू॒मे॒ । य॒व॒य॒ ॥१.५०॥
स्वर रहित मन्त्र
ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः। पिशाचान्त्सर्वा रक्षांसि तानस्मद्भूमे यावय ॥
स्वर रहित पद पाठये । गन्धर्वा: । अप्सरस: । ये । च । अराया: । किमीदिन: । पिशाचान् । सर्वा । रक्षांसि । तान् । अस्मत् । भूमे । यवय ॥१.५०॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 50
Translation -
O Motherland, keep far from us all libidinous men and women, misers, worthless persons who care not for the life and property of others, meateaters, and men of violent nature!