अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 37
याप॑ स॒र्पं वि॒जमा॑ना वि॒मृग्व॑री॒ यस्या॒मास॑न्न॒ग्नयो॒ ये अ॒प्स्वन्तः। परा॒ दस्यू॒न्दद॑ती देवपी॒यूनिन्द्रं॑ वृणा॒ना पृ॑थि॒वी न वृ॒त्रम्। श॒क्राय॑ दध्रे वृष॒भाय॒ वृष्णे॑ ॥
स्वर सहित पद पाठया । अप॑ । स॒र्पम् । वि॒जमा॑ना । वि॒ऽमृग्व॑री । यस्या॑म् । आस॑न् । अ॒ग्नय॑: । ये । अ॒प्ऽसु । अ॒न्त: । परा॑ । दस्यू॑न् । दद॑ती । दे॒व॒ऽपी॒यून् । इन्द्र॑म् । वृ॒णा॒ना । पृ॒थि॒वी । न । वृ॒त्रम् । श॒क्राय॑ । द॒ध्रे॒ । वृ॒ष॒भाय॑ । वृष्णे॑ ॥१.३७॥
स्वर रहित मन्त्र
याप सर्पं विजमाना विमृग्वरी यस्यामासन्नग्नयो ये अप्स्वन्तः। परा दस्यून्ददती देवपीयूनिन्द्रं वृणाना पृथिवी न वृत्रम्। शक्राय दध्रे वृषभाय वृष्णे ॥
स्वर रहित पद पाठया । अप । सर्पम् । विजमाना । विऽमृग्वरी । यस्याम् । आसन् । अग्नय: । ये । अप्ऽसु । अन्त: । परा । दस्यून् । ददती । देवऽपीयून् । इन्द्रम् । वृणाना । पृथिवी । न । वृत्रम् । शक्राय । दध्रे । वृषभाय । वृष्णे ॥१.३७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 37
Translation -
The purifying motherland is afraid of a person crooked like the serpent. In her reside highly learned persons found among the subjects. She shuns the god-blaspheming ignoble persons, accepts the prosperous king, and not a mean, low person, as her lord, and remains under the sway of the strong, mighty, powerful king.