Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 43
    सूक्त - अथर्वा देवता - भूमिः छन्दः - विराडास्तारपङ्क्तिः सूक्तम् - भूमि सूक्त

    यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑। प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥

    स्वर सहित पद पाठ

    यस्या॑: । पुर॑: । दे॒वऽकृ॑ता: । क्षेत्रे॑ । यस्या॑: । वि॒ऽकु॒र्वते॑ । प्र॒जाऽप॑ति: । पृ॒थि॒वीम् । वि॒श्वऽग॑र्भाम् । आशा॑म्ऽआशाम् । रण्या॑म् । न॒: । कृ॒णो॒तु॒ ॥१.४३॥


    स्वर रहित मन्त्र

    यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते। प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥

    स्वर रहित पद पाठ

    यस्या: । पुर: । देवऽकृता: । क्षेत्रे । यस्या: । विऽकुर्वते । प्रजाऽपति: । पृथिवीम् । विश्वऽगर्भाम् । आशाम्ऽआशाम् । रण्याम् । न: । कृणोतु ॥१.४३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 43

    Translation -
    Whose castles and fortresses have been constructed by efficient engineers, in each province of whose men work hard for advancement, may God, the Lord of Life make our Motherland, who beareth all precious things in her womb, pleasant to us on every side!

    इस भाष्य को एडिट करें
    Top