Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 11
    सूक्त - देवता - प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    म॑हान॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति। इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम् ॥

    स्वर सहित पद पाठ

    म॒हा॒न् । अ॒ग्नी इति॑ । म॑हान् । अ॒ग्नम्‌ । धाव॑न्त॒म् । अनु॑ । धावति ॥ इ॒मा: । तत् । अ॑स्य॒ । गा: । र॑क्ष॒ । यभ॒ । माम् । अ॑द्धि॒ । औद॒नम् ॥११३६.११॥


    स्वर रहित मन्त्र

    महानग्नी महानग्नं धावन्तमनु धावति। इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥

    स्वर रहित पद पाठ

    महान् । अग्नी इति । महान् । अग्नम्‌ । धावन्तम् । अनु । धावति ॥ इमा: । तत् । अस्य । गा: । रक्ष । यभ । माम् । अद्धि । औदनम् ॥११३६.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 11

    भाषार्थ -
    (মহান্) মহান পুরুষ (অগ্নী) উভয় অগ্নি [আত্মিক এবং সামাজিক বল], এবং (মহান্) মহান পুরুষ (অগ্নম্) জ্ঞানবান (ধাবন্তম্ অনু) ধাবমানের পেছনে (ধাবতি) দৌড়ায়/ধাবন করে। (তৎ) তাই (অস্য) তাঁর [পুরুষের] (ইমাঃ) এই (গাঃ) ভূমির (রক্ষ) রক্ষা করো, (যভ) হে ন্যায়কারী! (মাম্) আমাকে (ঔদনম্) ভোজন (অদ্ধি) করাও ॥১১॥

    भावार्थ - মহান পুরুষ আত্মিক এবং সামাজিক বল প্রাপ্ত করে জ্ঞানীদের অনুকরণ করে এবং রাজ্যের রক্ষা করে প্রজাদের পালন করুক ॥১১॥

    इस भाष्य को एडिट करें
    Top