यजुर्वेद - अध्याय 18/ मन्त्र 38
ऋषिः - देवा ऋषयः
देवता - ऋतुविद्याविद्विद्वान देवता
छन्दः - विराडार्षी
स्वरः - धैवतः
6
ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रसो॒ मुदो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑॥३८॥
स्वर सहित पद पाठऋ॒ता॒षा॒ट्। ऋ॒तधा॒मेत्यृ॒तऽधा॑मा। अ॒ग्निः। ग॒न्ध॒र्वः। तस्य॑। ओष॑धयः। अ॒प्स॒रसः॑। मुदः॑। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑ ॥३८ ॥
स्वर रहित मन्त्र
ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोप्सरसो मुदो नाम । स न इदम्ब्रह्म क्षत्रम्पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहा ॥
स्वर रहित पद पाठ
ऋताषाट्। ऋतधामेत्यृतऽधामा। अग्निः। गन्धर्वः। तस्य। ओषधयः। अप्सरसः। मुदः। नाम। सः। नः। इदम्। ब्रह्म। क्षत्रम्। पातु। तस्मै। स्वाहा। वाट्। ताभ्यः। स्वाहा॥३८॥
विषयः - पुना राजा किं कुर्य्यादित्याह॥
अन्वयः - हे मनुष्याः! य ऋताषाडृतधामा गन्धर्वोऽग्निरिवास्ति, तस्यौषधयोऽप्सरसो मुदो नाम सन्ति, स न इदं ब्रह्म क्षत्रं च पातु, तस्मै स्वाहा वाट् ताभ्यः स्वाहाऽस्तु॥३८॥
पदार्थः -
(ऋताषाट्) य ऋतं सत्यं व्यवहारं सहते सः (ऋतधामा) ऋतं यथार्थं धाम स्थित्यर्थं स्थानं यस्य सः (अग्निः) पावकः (गन्धर्वः) यो गां पृथिवीं धरति सः (तस्य) (ओषधयः) (अप्सरसः) या अप्सु सरन्ति ताः (मुदः) मोदन्ते यासु ताः (नाम) ख्यातिः (सः) (नः) अस्माकम् (इदम्) (ब्रह्म) ब्रह्मवित् कुलम् (क्षत्रम्) राजन्यकुलम् (पातु) रक्षतु (तस्मै) (स्वाहा) सत्या वाणी (वाट्) येन वहति सः (ताभ्यः) (स्वाहा) सत्या क्रिया॥३८॥
भावार्थः - यो जनोऽग्निवच्छत्रुदाहक ओषधिवदानन्दकारी भवेत्, स एव सर्वं राज्यं रक्षितुं शक्नोति॥३८॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal