Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 50
    ऋषिः - शुनःशेप ऋषिः देवता - सूर्यो देवता छन्दः - भुरिगार्ष्युष्णिक् स्वरः - गान्धारः
    8

    स्व॒र्ण घ॒र्मः स्वाहा॑ स्वर्णार्कः स्वाहा॑ स्वर्ण शु॒क्रः स्वाहा॒ स्वर्ण ज्योतिः॒ स्वाहा॒ स्वर्ण सूर्यः॒ स्वाहा॑॥५०॥

    स्वर सहित पद पाठ

    स्वः॑। न। घ॒र्मः। स्वाहा॑। स्वः॑। न। अ॒र्कः। स्वाहा॑। स्वः॑। न। शु॒क्रः। स्वाहा॑। स्वः॑। न। ज्योतिः॑। स्वाहा॑। स्वः॒। न। सूर्यः॑। स्वाहा॑ ॥५० ॥


    स्वर रहित मन्त्र

    स्वर्ण घर्मः स्वाहा स्वर्णार्कः स्वाहा स्वर्ण शुक्रः स्वाहा स्वर्ण ज्योतिः स्वाहा स्वर्ण सूर्यः स्वाहा ॥


    स्वर रहित पद पाठ

    स्वः। न। घर्मः। स्वाहा। स्वः। न। अर्कः। स्वाहा। स्वः। न। शुक्रः। स्वाहा। स्वः। न। ज्योतिः। स्वाहा। स्वः। न। सूर्यः। स्वाहा॥५०॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 50
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा स्वाहा स्वर्न घर्मः स्वाहा स्वर्नार्कः स्वाहा स्वर्न शुक्रः स्वाहा स्वर्न ज्योतिः स्वाहा स्वर्न सूर्यः स्यात्, तथा यूयमप्याचरत॥५०॥

    पदार्थः -
    (स्वः) सुखम् (न) इव (घर्मः) तापः (स्वाहा) सत्यया क्रियया (स्वः) (न) इव (अर्कः) अग्निः (स्वाहा) (स्वः) (न) इव (शुक्रः) वायुः (स्वाहा) (स्वः) (न) इव (ज्योतिः) विद्युतो दीप्तिः (स्वाहा) (स्वः) (न) इव (सूर्यः) (स्वाहा)॥५०॥

    भावार्थः - अत्रोपमालङ्कारः। यज्ञकारिणो मनुष्याः सुगन्धाद्रिद्रव्यहोमैः सर्वान् वाय्वादिपदार्थान् शुद्धान् कर्त्तुं शक्नुवन्ति, येन रोगराहित्येन सर्वेषां दीर्घायुः स्यात्॥५०॥

    इस भाष्य को एडिट करें
    Top