Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 47
    ऋषिः - शुनःशेप ऋषिः देवता - बृहस्पतिर्देवता छन्दः - आर्ष्युनुष्टुप् स्वरः - गान्धारः
    7

    या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑। इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते॥४७॥

    स्वर सहित पद पाठ

    याः। वः॒। दे॒वाः। सूर्य्ये॑। रुचः॑। गोषु॑। अश्वे॑षु। याः। रुचः॑। इन्द्रा॑ग्नी। ताभिः॑। सर्वा॑भिः। रुच॑म्। नः॒। ध॒त्त॒। बृ॒ह॒स्प॒ते॒ ॥४७ ॥


    स्वर रहित मन्त्र

    या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥


    स्वर रहित पद पाठ

    याः। वः। देवाः। सूर्य्ये। रुचः। गोषु। अश्वेषु। याः। रुचः। इन्द्राग्नी। ताभिः। सर्वाभिः। रुचम्। नः। धत्त। बृहस्पते॥४७॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 47
    Acknowledgment

    अन्वयः - हे बृहस्पतेः। देवा या वस्सूर्ये रुचो या गोष्वश्वेषु रुचः सन्ति, या वैतेष्विन्द्राग्नी वर्त्तेते, तौ च ताभिस्सर्वाभी रुग्भिर्नो रुचं धत्त॥४७॥

    पदार्थः -
    (याः) (वः) युष्माकम् (देवाः) विद्वांसः (सूर्ये) चराचरात्मनि जगदीश्वरे (रुचः) प्रीतयः (गोषु) किरणेन्द्रियेषु दुग्धादिदात्रीषु वा (अश्वेषु) वह्नितुरङ्गादिषु (याः) (रुचः) प्रीतयः (इन्द्राग्नी) इन्द्रः प्रसिद्धो विद्युदग्निः पावकश्च (ताभिः) (सर्वाभिः) (रुचम्) प्रीतिम् (नः) अस्माकं मध्ये (धत्त) धरत (बृहस्पते) बृहतां पदार्थानां पते पालकेश्वर॥४७॥

    भावार्थः - अत्र श्लेषालङ्कारः। यथा परमेश्वरो गवादिपालने पदार्थविद्यायां च सर्वान् मनुष्यान् प्रेरयति, तथैव विद्वांसोऽप्याचरेयुः॥४७॥

    इस भाष्य को एडिट करें
    Top