Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 48
    ऋषिः - शुनःशेप ऋषिः देवता - बृहस्पतिर्देवता छन्दः - भुरिगार्ष्युनुष्टुप् स्वरः - गान्धारः
    8

    रुचं॑ नो धेहि ब्राह्म॒णेषु॒ रुच॒ꣳ राज॑सु नस्कृधि। रुचं॒ विश्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म्॥४८॥

    स्वर सहित पद पाठ

    रुच॑म्। नः॒। धे॒हि॒। ब्रा॒ह्म॒णेषु॑। रुच॑म्। राज॒स्विति॒ राज॑ऽसु। नः॒। कृ॒धि॒। रुच॑म्। विश्ये॑षु। शू॒द्रेषु॑। मयि॑। धे॒हि॒। रु॒चा। रुच॑म् ॥४८ ॥


    स्वर रहित मन्त्र

    रुचन्नो धेहि ब्राह्मणेषु रुचँ राजसु नस्कृधि । रुचँविश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥


    स्वर रहित पद पाठ

    रुचम्। नः। धेहि। ब्राह्मणेषु। रुचम्। राजस्विति राजऽसु। नः। कृधि। रुचम्। विश्येषु। शूद्रेषु। मयि। धेहि। रुचा। रुचम्॥४८॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 48
    Acknowledgment

    अन्वयः - हे जगदीश्वर वा विद्वँस्त्वं नो ब्राह्मणेषु रुचा रुचं धेहि, नो राजसु रुचा रुचं कृधि, विश्येषु शूद्रेषु रुचा रुचं मयि च रुचा रुचं धेहि॥४८॥

    पदार्थः -
    (रुचम्) प्रेम (नः) अस्माकम् (धेहि) धर (ब्राह्मणेषु) ब्रह्मवित्सु (रुचम्) प्रीतिम् (राजसु) क्षत्रियेषु राजपुत्रेषु (नः) अस्माकम् (कृधि) कुरु (रुचम्) (विश्येषु) विक्षु प्रजासु भवेषु वणिग्जनेषु (शूद्रेषु) सेवकेषु (मयि) (धेहि) (रुचा) प्रीत्या (रुचम्) प्रीतिम्॥४८॥

    भावार्थः - अत्र श्लेषालङ्कारः। यथा परमेश्वरः पक्षपातं विहाय ब्राह्मणादिवर्णेषु समानां प्रीतिं करोति, तथैव विद्वांसोऽपि तुल्यां प्रीतिं कुर्य्युः। ये हीश्वरगुणकर्मस्वभावाद् विरुद्धा वर्त्तन्ते, ते सर्वे नीचास्तिरस्करणीया भवन्ति॥४८॥

    इस भाष्य को एडिट करें
    Top