अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
आ र॑भस्वे॒माम॒मृत॑स्य॒ श्नुष्टि॒मच्छि॑द्यमाना ज॒रद॑ष्टिरस्तु ते। असुं॑ त॒ आयुः॒ पुन॒रा भ॑रामि॒ रज॒स्तमो॒ मोप॑ गा॒ मा प्र मे॑ष्ठाः ॥
स्वर सहित पद पाठआ । र॒भ॒स्व॒ । इ॒माम् । अ॒मृत॑स्य । श्नुष्टि॑म् । अच्छि॑द्यमाना । ज॒रत्ऽअ॑ष्टि: । अ॒स्तु॒ । ते॒ । असु॑म्। ते॒ । आयु॑: । पुन॑: । आ । भ॒रा॒मि॒ । रज॑: । तम॑: । मा । उप॑ । गा॒: । मा । प्र । मे॒ष्ठा॒: ॥२.१॥
स्वर रहित मन्त्र
आ रभस्वेमाममृतस्य श्नुष्टिमच्छिद्यमाना जरदष्टिरस्तु ते। असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥
स्वर रहित पद पाठआ । रभस्व । इमाम् । अमृतस्य । श्नुष्टिम् । अच्छिद्यमाना । जरत्ऽअष्टि: । अस्तु । ते । असुम्। ते । आयु: । पुन: । आ । भरामि । रज: । तम: । मा । उप । गा: । मा । प्र । मेष्ठा: ॥२.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 1
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
[हे मनुष्य !] (अमृतस्य) अमृत की (इमाम्) इस (श्नुष्टिम्) प्राप्ति को (आ) भली-भाँति (रभस्व) ग्रहण कर, (अच्छिद्यमाना) बिना कटती हुई (जरदष्टिः) स्तुति की व्याप्ति [फैलाव] (ते) तेरे लिये (अस्तु) होवे। (ते) तेरे (असुम्) बुद्धि और (आयुः) जीवन को (पुनः) बार-बार (आ) अच्छे प्रकार (भरामि) मैं पुष्ट करता हूँ, (रजः) रजोगुण और (तमः) तमोगुण को (मा उप गाः) मत प्राप्त हो और (मा प्र मेष्ठाः) मत पीड़ित हो ॥१॥
भावार्थ - मनुष्य प्रयत्नपूर्वक सत्त्वगुण के प्रतिबन्धक रजोगुण और हित-अहित ज्ञान के बाधक तमोगुण को छोड़कर सात्त्विक होकर जीवन को सफल करें ॥१॥
टिप्पणी -
१−(आ) समन्तात् (रभस्व) उपक्रमस्व। गृहाण (इमाम्) वक्ष्यमाणाम् (अमृतस्य) अमरणस्य। पुरुषार्थस्य (श्नुष्टिम्) अ० ३।१७।२। ष्णुसु आदाने-क्तिन्, छान्दसं रूपम्। प्राप्तिम् (अच्छिद्यमाना) अच्छेदनीया (जरदष्टिः) अ० २।२८।५। जॄ स्तुतौ-अतृन्+असु व्यातौ-क्तिन्। स्तुति-व्याप्तिः (अस्तु) (ते) तुभ्यम् (असुम्) प्रज्ञाम्-निघ० ३।९। (ते) तव (आयुः) जीवनम् (पुनः) बारं बारम् (आ) (भरामि) पोषयामि (रजः) सत्त्वगुणप्रतिबन्धकं रजोगुणम् (तमः) हिताहितविवेकबाधकं तमोगुणम् (मा उप गाः) इण् गतौ-लुङ् मा प्राप्नुहि (मा प्र मेष्ठाः) मीञ् हिंसायाम् लुङ्। हिंसां पीडां मा प्राप्नुहि ॥