अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 13
यो॒भिया॑तो नि॒लय॑ते॒ त्वां रु॑द्र नि॒चिकी॑र्षति। प॒श्चाद॑नु॒प्रयु॑ङ्क्षे॒ तं वि॒द्धस्य॑ पद॒नीरि॑व ॥
स्वर सहित पद पाठय: । अ॒भिऽया॑त: । नि॒ऽलय॑ते । त्वाम् । रु॒द्र॒ । नि॒ऽचिकी॑र्षति । प॒श्चात् । अ॒नु॒ऽप्रयु॑ङ्क्षे । तम् । वि॒ध्दस्य॑ । प॒द॒नी:ऽइ॑व ॥२.१३॥
स्वर रहित मन्त्र
योभियातो निलयते त्वां रुद्र निचिकीर्षति। पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥
स्वर रहित पद पाठय: । अभिऽयात: । निऽलयते । त्वाम् । रुद्र । निऽचिकीर्षति । पश्चात् । अनुऽप्रयुङ्क्षे । तम् । विध्दस्य । पदनी:ऽइव ॥२.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 13
Subject - Rudra
Meaning -
Whoever the target of the strike, if he tries to evade and escape and thus render you ineffectual, you follow and overtake him as a hunter tracks the prey by the pugmarks.