Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 3
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - चतुष्पदा स्वराडुष्णिक् सूक्तम् - रुद्र सूक्त

    क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः। नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥

    स्वर सहित पद पाठ

    क्रन्दा॑य । ते॒ । प्रा॒णय॑ । या: । च॒ । ते॒ । भ॒व॒ । रोप॑य: । नम॑: । ते॒ । रु॒द्र॒ । कृ॒ण्म॒: । स॒ह॒स्र॒ऽअ॒क्षाय॑ । अ॒म॒र्त्य॒ ॥२.३॥


    स्वर रहित मन्त्र

    क्रन्दाय ते प्राणाय याश्च ते भव रोपयः। नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥

    स्वर रहित पद पाठ

    क्रन्दाय । ते । प्राणय । या: । च । ते । भव । रोपय: । नम: । ते । रुद्र । कृण्म: । सहस्रऽअक्षाय । अमर्त्य ॥२.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 3

    Meaning -
    O Bhava, lord creator of forms of existence, O Rudra, lord of life and death, salutations to you for the inevitable call, for the pranic gift of life, for all your evolutionary powers. O lord immortal of infinite unbounded eyes, we offer you homage of worship and obedience with submission of the will.

    इस भाष्य को एडिट करें
    Top