अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 30
रु॒द्रस्यै॑लबका॒रेभ्यो॑ऽसंसूक्तगि॒लेभ्यः॑। इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥
स्वर सहित पद पाठरु॒द्रस्य॑ । ऐ॒ल॒ब॒ऽका॒रेभ्य॑: । अ॒सं॒सू॒क्त॒ऽगि॒लेभ्य॑: । इ॒दम् । म॒हाऽआ॑स्येभ्य: । श्वऽभ्य॑: । अ॒क॒र॒म् । नम॑: ॥२.३०॥
स्वर रहित मन्त्र
रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः। इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥
स्वर रहित पद पाठरुद्रस्य । ऐलबऽकारेभ्य: । असंसूक्तऽगिलेभ्य: । इदम् । महाऽआस्येभ्य: । श्वऽभ्य: । अकरम् । नम: ॥२.३०॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 30
Subject - Rudra
Meaning -
To the uprorious, instantaneous and loudest warning waking voices of Rudra, I have done the homage and recognition due. (For this mantra cross-reference may be made to Swami Dayananda’s and Satavalekara’s commentary on Rgveda, 1, 161, 13.)