अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 6
अङ्गे॑भ्यस्त उ॒दरा॑य जि॒ह्वाया॑ आ॒स्याय ते। द॒द्भ्यो ग॒न्धाय॑ ते॒ नमः॑ ॥
स्वर सहित पद पाठअङ्गे॑भ्य: । ते॒ । उ॒दरा॑य । जि॒ह्वायै॑ । आ॒स्या᳡य । ते॒ । द॒त्ऽभ्य: । ग॒न्धाय॑ । ते॒ । नम॑: ॥२.६॥
स्वर रहित मन्त्र
अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते। दद्भ्यो गन्धाय ते नमः ॥
स्वर रहित पद पाठअङ्गेभ्य: । ते । उदराय । जिह्वायै । आस्याय । ते । दत्ऽभ्य: । गन्धाय । ते । नम: ॥२.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 6
Subject - Rudra
Meaning -
Salutations to you for all your universal limbs of the cosmos: for your belly as the space is, for your tongue that nature is as it proclaims your presence in action, for your mouth as it consumes old forms and materials for new creations, for your teeth and jaws as you crush things for justice and transformation, and homage to your fragrance that the flowers are.