Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 22
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - त्रिपदा विषमपादलक्ष्मा महाबृहती सूक्तम् - रुद्र सूक्त

    यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑। अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥

    स्वर सहित पद पाठ

    यस्य॑ । त॒क्मा । कासि॑का । हे॒ति: । एक॑म् । अश्व॑स्यऽइव । वृष॑ण: । क्रन्द॑: । एति॑ । अ॒भि॒ऽपू॒र्वम् । नि॒:ऽनय॑ते । नम॑: । अ॒स्तु॒ । अ॒स्मै॒ ॥२.२२।


    स्वर रहित मन्त्र

    यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति। अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥

    स्वर रहित पद पाठ

    यस्य । तक्मा । कासिका । हेति: । एकम् । अश्वस्यऽइव । वृषण: । क्रन्द: । एति । अभिऽपूर्वम् । नि:ऽनयते । नम: । अस्तु । अस्मै ॥२.२२।

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 22

    Meaning -
    Whose natural strike is fever and cough which comes to a person like the neighing of a powerful horse as if it has hit upon the offender in advance: Salutations and homage to this controller of nature’s order.

    इस भाष्य को एडिट करें
    Top